A 192-3 Śabdārthacintāmaṇi on the Śāradātilaka
Manuscript culture infobox
Filmed in: A 192/3
Title: Śāradātilaka
Dimensions: 35 x 13.5 cm x 309 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4838
Remarks:
Reel No. A 192/3
Inventory No. 62296
Title Śabdārthacintāmaṇi
Remarks commentary on the Śāradātilaka
Author Premanidhi Panta
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 35.0 x 13.5 cm
Binding Hole
Folios 309
Lines per Folio 9
Foliation figures on the verso, in the uppe rleft-hand margin under the abbreviation śa.ci. and in the lower right-hand margin under the word rāma
Date of Copying ŚS 1658
Place of Copying Vārāṇaśī
Place of Deposit NAK
Accession No. 5/4838
Manuscript Features
Missing fols. 191v–193r.
Excerpts
Beginning
śrīgaṇeśāa namaḥ
yadīyāṃghridvaṃdvāṃbujabhajanato vītavidhikād
api śrīmaṃtaḥ syur jhaṭiti gatabhāgyā api janāḥ
amuṃ māhiṣmatyāḥ patim atimahatvādijananaṃ
sadā vande vande kam api kṛtavīryātmajatanum 1
na tātparyajño haṃ giriśavacasāṃ nāpi ca dṛśoḥ
sa pāṃthaḥ sandehaṃ gamayati sudūraṃ jhaṭiti yaḥ
tathāpy etat tantrāṃbunidhitaraṇe me capalatā
kṛpābhiḥ śrībhartur na hi sadupahāsāya bhavatu 2
śabdārthacintāmaṇir eṣa nāmato
grantho bhavat premanidher dvijāddhi yat
na tatra citraṃ kṛtavīryanandana-
prasāda labhyaṃ kim ihāsti nepsitaṃ 3 (fol. 1v1–5)
End
yasyodyotamatī satī guṇavatī mātāpitomāpatir
nāma premanīdhītipanthakūlabhūḥ kurmācalo janmabhū
sūpāsyaṃ kṛtavīryajācyutapadaṃ vārāṇasīvāsabhūs
tajje pūrtimagād iṣudvipaṭalaḥ śabdārthacintāmaṇau
śākeṣṭeṣu nṛponmite kṣayakarākhyāte tu varṣe site
pakṣe māsi nabhasya nāmakalite śrīvāmanodbhūtithau
śrīmaddhaidhyanāthapādakaruṇākalpadrumasyāśrayān
nirvighnaṃ paripūrito drutataraṃ śabdārthacintāmaṇiḥ || (fol. 308v9, 309r1–3)
❁ śāradātilakaṭippaṇam etat
premanidhyabhidhaśarmmakṛtaṃ tu
ṭippaṇānantaraviraktamanaskaṃ
kaṃcid antasudhiyaṃ vitanotu
sākṣād ajñaḥ kaṇṭakaḥ śrūyate no
yas te bādhāṃ kartum īśaḥ kṛte me
pṛthvī pṛthvi śrūyate. kiṃ tu tasmād
dṛṣṭvā dṛṣṭvā gaccha sarvāsu dikṣu. ❁ (fol. 309r3–5)
Colophon
iti premanidhiśarmanirmitā śabdārthacintāmaṇīsaṃjñikā śrīśāradātilakaṭīkā sampūrṇā. ❁ śubham || || || || ||
Microfilm Details
Reel No. A 192/3
Date of Filming 03-11-1971
Exposures 339
Used Copy Kathmandu
Type of Film positive
Remarks two exposres of fols. 2v–3r, 45v–48r, 53v-55r, 57v-58r, 88v–89r, 91v-92r, 99v-100r, 114v–115r, 137v–138r, 142v-143r, 162v-163r, 172v–174r, 184v-187r, 197v-200r, 285v-286r; three exposures of fols. 155v–156r, 242v-243r,
Catalogued by MS
Date 19-06-2008