A 192-3 Śabdārthacintāmaṇi on the Śāradātilaka

Manuscript culture infobox

Filmed in: A 192/3
Title: Śāradātilaka
Dimensions: 35 x 13.5 cm x 309 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4838
Remarks:

Reel No. A 192/3

Inventory No. 62296

Title Śabdārthacintāmaṇi

Remarks commentary on the Śāradātilaka

Author Premanidhi Panta

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 35.0 x 13.5 cm

Binding Hole

Folios 309

Lines per Folio 9

Foliation figures on the verso, in the uppe rleft-hand margin under the abbreviation śa.ci. and in the lower right-hand margin under the word rāma

Date of Copying ŚS 1658

Place of Copying Vārāṇaśī

Place of Deposit NAK

Accession No. 5/4838

Manuscript Features

Missing fols. 191v–193r.

Excerpts

Beginning

śrīgaṇeśāa namaḥ

yadīyāṃghridvaṃdvāṃbujabhajanato vītavidhikād
api śrīmaṃtaḥ syur jhaṭiti gatabhāgyā api janāḥ
amuṃ māhiṣmatyāḥ patim atimahatvādijananaṃ
sadā vande vande kam api kṛtavīryātmajatanum 1

na tātparyajño haṃ giriśavacasāṃ nāpi ca dṛśoḥ
sa pāṃthaḥ sandehaṃ gamayati sudūraṃ jhaṭiti yaḥ
tathāpy etat tantrāṃbunidhitaraṇe me capalatā
kṛpābhiḥ śrībhartur na hi sadupahāsāya bhavatu 2

śabdārthacintāmaṇir eṣa nāmato
grantho bhavat premanidher dvijāddhi yat
na tatra citraṃ kṛtavīryanandana-
prasāda labhyaṃ kim ihāsti nepsitaṃ 3 (fol. 1v1–5)

End

yasyodyotamatī satī guṇavatī mātāpitomāpatir
nāma premanīdhītipanthakūlabhūḥ kurmācalo janmabhū
sūpāsyaṃ kṛtavīryajācyutapadaṃ vārāṇasīvāsabhūs
tajje pūrtimagād iṣudvipaṭalaḥ śabdārthacintāmaṇau

śākeṣṭeṣu nṛponmite kṣayakarākhyāte tu varṣe site
pakṣe māsi nabhasya nāmakalite śrīvāmanodbhūtithau
śrīmaddhaidhyanāthapādakaruṇākalpadrumasyāśrayān
nirvighnaṃ paripūrito drutataraṃ śabdārthacintāmaṇiḥ || (fol. 308v9, 309r1–3)

❁ śāradātilakaṭippaṇam etat
premanidhyabhidhaśarmmakṛtaṃ tu
ṭippaṇānantaraviraktamanaskaṃ
kaṃcid antasudhiyaṃ vitanotu

sākṣād ajñaḥ kaṇṭakaḥ śrūyate no
yas te bādhāṃ kartum īśaḥ kṛte me
pṛthvī pṛthvi śrūyate. kiṃ tu tasmād
dṛṣṭvā dṛṣṭvā gaccha sarvāsu dikṣu. ❁ (fol. 309r3–5)

Colophon

iti premanidhiśarmanirmitā śabdārthacintāmaṇīsaṃjñikā śrīśāradātilakaṭīkā sampūrṇā. ❁ śubham ||    ||    ||    ||    ||

Microfilm Details

Reel No. A 192/3

Date of Filming 03-11-1971

Exposures 339

Used Copy Kathmandu

Type of Film positive

Remarks two exposres of fols. 2v–3r, 45v–48r, 53v-55r, 57v-58r, 88v–89r, 91v-92r, 99v-100r, 114v–115r, 137v–138r, 142v-143r, 162v-163r, 172v–174r, 184v-187r, 197v-200r, 285v-286r; three exposures of fols. 155v–156r, 242v-243r,

Catalogued by MS

Date 19-06-2008